Declension table of ?kārakavatā

Deva

FeminineSingularDualPlural
Nominativekārakavatā kārakavate kārakavatāḥ
Vocativekārakavate kārakavate kārakavatāḥ
Accusativekārakavatām kārakavate kārakavatāḥ
Instrumentalkārakavatayā kārakavatābhyām kārakavatābhiḥ
Dativekārakavatāyai kārakavatābhyām kārakavatābhyaḥ
Ablativekārakavatāyāḥ kārakavatābhyām kārakavatābhyaḥ
Genitivekārakavatāyāḥ kārakavatayoḥ kārakavatānām
Locativekārakavatāyām kārakavatayoḥ kārakavatāsu

Adverb -kārakavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria