Declension table of ?kārakavat

Deva

MasculineSingularDualPlural
Nominativekārakavān kārakavantau kārakavantaḥ
Vocativekārakavan kārakavantau kārakavantaḥ
Accusativekārakavantam kārakavantau kārakavataḥ
Instrumentalkārakavatā kārakavadbhyām kārakavadbhiḥ
Dativekārakavate kārakavadbhyām kārakavadbhyaḥ
Ablativekārakavataḥ kārakavadbhyām kārakavadbhyaḥ
Genitivekārakavataḥ kārakavatoḥ kārakavatām
Locativekārakavati kārakavatoḥ kārakavatsu

Compound kārakavat -

Adverb -kārakavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria