Declension table of ?kārabha

Deva

NeuterSingularDualPlural
Nominativekārabham kārabhe kārabhāṇi
Vocativekārabha kārabhe kārabhāṇi
Accusativekārabham kārabhe kārabhāṇi
Instrumentalkārabheṇa kārabhābhyām kārabhaiḥ
Dativekārabhāya kārabhābhyām kārabhebhyaḥ
Ablativekārabhāt kārabhābhyām kārabhebhyaḥ
Genitivekārabhasya kārabhayoḥ kārabhāṇām
Locativekārabhe kārabhayoḥ kārabheṣu

Compound kārabha -

Adverb -kārabham -kārabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria