Declension table of ?kārāguptā

Deva

FeminineSingularDualPlural
Nominativekārāguptā kārāgupte kārāguptāḥ
Vocativekārāgupte kārāgupte kārāguptāḥ
Accusativekārāguptām kārāgupte kārāguptāḥ
Instrumentalkārāguptayā kārāguptābhyām kārāguptābhiḥ
Dativekārāguptāyai kārāguptābhyām kārāguptābhyaḥ
Ablativekārāguptāyāḥ kārāguptābhyām kārāguptābhyaḥ
Genitivekārāguptāyāḥ kārāguptayoḥ kārāguptānām
Locativekārāguptāyām kārāguptayoḥ kārāguptāsu

Adverb -kārāguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria