Declension table of ?kārādhunī

Deva

FeminineSingularDualPlural
Nominativekārādhunī kārādhunyau kārādhunyaḥ
Vocativekārādhuni kārādhunyau kārādhunyaḥ
Accusativekārādhunīm kārādhunyau kārādhunīḥ
Instrumentalkārādhunyā kārādhunībhyām kārādhunībhiḥ
Dativekārādhunyai kārādhunībhyām kārādhunībhyaḥ
Ablativekārādhunyāḥ kārādhunībhyām kārādhunībhyaḥ
Genitivekārādhunyāḥ kārādhunyoḥ kārādhunīnām
Locativekārādhunyām kārādhunyoḥ kārādhunīṣu

Compound kārādhuni - kārādhunī -

Adverb -kārādhuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria