Declension table of ?kāraṇatāvāda

Deva

MasculineSingularDualPlural
Nominativekāraṇatāvādaḥ kāraṇatāvādau kāraṇatāvādāḥ
Vocativekāraṇatāvāda kāraṇatāvādau kāraṇatāvādāḥ
Accusativekāraṇatāvādam kāraṇatāvādau kāraṇatāvādān
Instrumentalkāraṇatāvādena kāraṇatāvādābhyām kāraṇatāvādaiḥ kāraṇatāvādebhiḥ
Dativekāraṇatāvādāya kāraṇatāvādābhyām kāraṇatāvādebhyaḥ
Ablativekāraṇatāvādāt kāraṇatāvādābhyām kāraṇatāvādebhyaḥ
Genitivekāraṇatāvādasya kāraṇatāvādayoḥ kāraṇatāvādānām
Locativekāraṇatāvāde kāraṇatāvādayoḥ kāraṇatāvādeṣu

Compound kāraṇatāvāda -

Adverb -kāraṇatāvādam -kāraṇatāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria