Declension table of ?kāraṇakaraṇa

Deva

NeuterSingularDualPlural
Nominativekāraṇakaraṇam kāraṇakaraṇe kāraṇakaraṇāni
Vocativekāraṇakaraṇa kāraṇakaraṇe kāraṇakaraṇāni
Accusativekāraṇakaraṇam kāraṇakaraṇe kāraṇakaraṇāni
Instrumentalkāraṇakaraṇena kāraṇakaraṇābhyām kāraṇakaraṇaiḥ
Dativekāraṇakaraṇāya kāraṇakaraṇābhyām kāraṇakaraṇebhyaḥ
Ablativekāraṇakaraṇāt kāraṇakaraṇābhyām kāraṇakaraṇebhyaḥ
Genitivekāraṇakaraṇasya kāraṇakaraṇayoḥ kāraṇakaraṇānām
Locativekāraṇakaraṇe kāraṇakaraṇayoḥ kāraṇakaraṇeṣu

Compound kāraṇakaraṇa -

Adverb -kāraṇakaraṇam -kāraṇakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria