Declension table of ?kāraṇaguṇodbhavaguṇa

Deva

MasculineSingularDualPlural
Nominativekāraṇaguṇodbhavaguṇaḥ kāraṇaguṇodbhavaguṇau kāraṇaguṇodbhavaguṇāḥ
Vocativekāraṇaguṇodbhavaguṇa kāraṇaguṇodbhavaguṇau kāraṇaguṇodbhavaguṇāḥ
Accusativekāraṇaguṇodbhavaguṇam kāraṇaguṇodbhavaguṇau kāraṇaguṇodbhavaguṇān
Instrumentalkāraṇaguṇodbhavaguṇena kāraṇaguṇodbhavaguṇābhyām kāraṇaguṇodbhavaguṇaiḥ kāraṇaguṇodbhavaguṇebhiḥ
Dativekāraṇaguṇodbhavaguṇāya kāraṇaguṇodbhavaguṇābhyām kāraṇaguṇodbhavaguṇebhyaḥ
Ablativekāraṇaguṇodbhavaguṇāt kāraṇaguṇodbhavaguṇābhyām kāraṇaguṇodbhavaguṇebhyaḥ
Genitivekāraṇaguṇodbhavaguṇasya kāraṇaguṇodbhavaguṇayoḥ kāraṇaguṇodbhavaguṇānām
Locativekāraṇaguṇodbhavaguṇe kāraṇaguṇodbhavaguṇayoḥ kāraṇaguṇodbhavaguṇeṣu

Compound kāraṇaguṇodbhavaguṇa -

Adverb -kāraṇaguṇodbhavaguṇam -kāraṇaguṇodbhavaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria