Declension table of ?kāraṇagatā

Deva

FeminineSingularDualPlural
Nominativekāraṇagatā kāraṇagate kāraṇagatāḥ
Vocativekāraṇagate kāraṇagate kāraṇagatāḥ
Accusativekāraṇagatām kāraṇagate kāraṇagatāḥ
Instrumentalkāraṇagatayā kāraṇagatābhyām kāraṇagatābhiḥ
Dativekāraṇagatāyai kāraṇagatābhyām kāraṇagatābhyaḥ
Ablativekāraṇagatāyāḥ kāraṇagatābhyām kāraṇagatābhyaḥ
Genitivekāraṇagatāyāḥ kāraṇagatayoḥ kāraṇagatānām
Locativekāraṇagatāyām kāraṇagatayoḥ kāraṇagatāsu

Adverb -kāraṇagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria