Declension table of ?kāraṇagata

Deva

NeuterSingularDualPlural
Nominativekāraṇagatam kāraṇagate kāraṇagatāni
Vocativekāraṇagata kāraṇagate kāraṇagatāni
Accusativekāraṇagatam kāraṇagate kāraṇagatāni
Instrumentalkāraṇagatena kāraṇagatābhyām kāraṇagataiḥ
Dativekāraṇagatāya kāraṇagatābhyām kāraṇagatebhyaḥ
Ablativekāraṇagatāt kāraṇagatābhyām kāraṇagatebhyaḥ
Genitivekāraṇagatasya kāraṇagatayoḥ kāraṇagatānām
Locativekāraṇagate kāraṇagatayoḥ kāraṇagateṣu

Compound kāraṇagata -

Adverb -kāraṇagatam -kāraṇagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria