Declension table of ?kāraṇadhvaṃsin

Deva

MasculineSingularDualPlural
Nominativekāraṇadhvaṃsī kāraṇadhvaṃsinau kāraṇadhvaṃsinaḥ
Vocativekāraṇadhvaṃsin kāraṇadhvaṃsinau kāraṇadhvaṃsinaḥ
Accusativekāraṇadhvaṃsinam kāraṇadhvaṃsinau kāraṇadhvaṃsinaḥ
Instrumentalkāraṇadhvaṃsinā kāraṇadhvaṃsibhyām kāraṇadhvaṃsibhiḥ
Dativekāraṇadhvaṃsine kāraṇadhvaṃsibhyām kāraṇadhvaṃsibhyaḥ
Ablativekāraṇadhvaṃsinaḥ kāraṇadhvaṃsibhyām kāraṇadhvaṃsibhyaḥ
Genitivekāraṇadhvaṃsinaḥ kāraṇadhvaṃsinoḥ kāraṇadhvaṃsinām
Locativekāraṇadhvaṃsini kāraṇadhvaṃsinoḥ kāraṇadhvaṃsiṣu

Compound kāraṇadhvaṃsi -

Adverb -kāraṇadhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria