Declension table of ?kāraṇadhvaṃsaka

Deva

MasculineSingularDualPlural
Nominativekāraṇadhvaṃsakaḥ kāraṇadhvaṃsakau kāraṇadhvaṃsakāḥ
Vocativekāraṇadhvaṃsaka kāraṇadhvaṃsakau kāraṇadhvaṃsakāḥ
Accusativekāraṇadhvaṃsakam kāraṇadhvaṃsakau kāraṇadhvaṃsakān
Instrumentalkāraṇadhvaṃsakena kāraṇadhvaṃsakābhyām kāraṇadhvaṃsakaiḥ kāraṇadhvaṃsakebhiḥ
Dativekāraṇadhvaṃsakāya kāraṇadhvaṃsakābhyām kāraṇadhvaṃsakebhyaḥ
Ablativekāraṇadhvaṃsakāt kāraṇadhvaṃsakābhyām kāraṇadhvaṃsakebhyaḥ
Genitivekāraṇadhvaṃsakasya kāraṇadhvaṃsakayoḥ kāraṇadhvaṃsakānām
Locativekāraṇadhvaṃsake kāraṇadhvaṃsakayoḥ kāraṇadhvaṃsakeṣu

Compound kāraṇadhvaṃsaka -

Adverb -kāraṇadhvaṃsakam -kāraṇadhvaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria