Declension table of ?kāraṇadhvaṃsa

Deva

MasculineSingularDualPlural
Nominativekāraṇadhvaṃsaḥ kāraṇadhvaṃsau kāraṇadhvaṃsāḥ
Vocativekāraṇadhvaṃsa kāraṇadhvaṃsau kāraṇadhvaṃsāḥ
Accusativekāraṇadhvaṃsam kāraṇadhvaṃsau kāraṇadhvaṃsān
Instrumentalkāraṇadhvaṃsena kāraṇadhvaṃsābhyām kāraṇadhvaṃsaiḥ kāraṇadhvaṃsebhiḥ
Dativekāraṇadhvaṃsāya kāraṇadhvaṃsābhyām kāraṇadhvaṃsebhyaḥ
Ablativekāraṇadhvaṃsāt kāraṇadhvaṃsābhyām kāraṇadhvaṃsebhyaḥ
Genitivekāraṇadhvaṃsasya kāraṇadhvaṃsayoḥ kāraṇadhvaṃsānām
Locativekāraṇadhvaṃse kāraṇadhvaṃsayoḥ kāraṇadhvaṃseṣu

Compound kāraṇadhvaṃsa -

Adverb -kāraṇadhvaṃsam -kāraṇadhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria