Declension table of ?kāraṇabhūtā

Deva

FeminineSingularDualPlural
Nominativekāraṇabhūtā kāraṇabhūte kāraṇabhūtāḥ
Vocativekāraṇabhūte kāraṇabhūte kāraṇabhūtāḥ
Accusativekāraṇabhūtām kāraṇabhūte kāraṇabhūtāḥ
Instrumentalkāraṇabhūtayā kāraṇabhūtābhyām kāraṇabhūtābhiḥ
Dativekāraṇabhūtāyai kāraṇabhūtābhyām kāraṇabhūtābhyaḥ
Ablativekāraṇabhūtāyāḥ kāraṇabhūtābhyām kāraṇabhūtābhyaḥ
Genitivekāraṇabhūtāyāḥ kāraṇabhūtayoḥ kāraṇabhūtānām
Locativekāraṇabhūtāyām kāraṇabhūtayoḥ kāraṇabhūtāsu

Adverb -kāraṇabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria