Declension table of ?kāraṇabhūta

Deva

NeuterSingularDualPlural
Nominativekāraṇabhūtam kāraṇabhūte kāraṇabhūtāni
Vocativekāraṇabhūta kāraṇabhūte kāraṇabhūtāni
Accusativekāraṇabhūtam kāraṇabhūte kāraṇabhūtāni
Instrumentalkāraṇabhūtena kāraṇabhūtābhyām kāraṇabhūtaiḥ
Dativekāraṇabhūtāya kāraṇabhūtābhyām kāraṇabhūtebhyaḥ
Ablativekāraṇabhūtāt kāraṇabhūtābhyām kāraṇabhūtebhyaḥ
Genitivekāraṇabhūtasya kāraṇabhūtayoḥ kāraṇabhūtānām
Locativekāraṇabhūte kāraṇabhūtayoḥ kāraṇabhūteṣu

Compound kāraṇabhūta -

Adverb -kāraṇabhūtam -kāraṇabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria