Declension table of ?kāraṇānvita

Deva

NeuterSingularDualPlural
Nominativekāraṇānvitam kāraṇānvite kāraṇānvitāni
Vocativekāraṇānvita kāraṇānvite kāraṇānvitāni
Accusativekāraṇānvitam kāraṇānvite kāraṇānvitāni
Instrumentalkāraṇānvitena kāraṇānvitābhyām kāraṇānvitaiḥ
Dativekāraṇānvitāya kāraṇānvitābhyām kāraṇānvitebhyaḥ
Ablativekāraṇānvitāt kāraṇānvitābhyām kāraṇānvitebhyaḥ
Genitivekāraṇānvitasya kāraṇānvitayoḥ kāraṇānvitānām
Locativekāraṇānvite kāraṇānvitayoḥ kāraṇānviteṣu

Compound kāraṇānvita -

Adverb -kāraṇānvitam -kāraṇānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria