Declension table of ?kāraṇānvita

Deva

MasculineSingularDualPlural
Nominativekāraṇānvitaḥ kāraṇānvitau kāraṇānvitāḥ
Vocativekāraṇānvita kāraṇānvitau kāraṇānvitāḥ
Accusativekāraṇānvitam kāraṇānvitau kāraṇānvitān
Instrumentalkāraṇānvitena kāraṇānvitābhyām kāraṇānvitaiḥ kāraṇānvitebhiḥ
Dativekāraṇānvitāya kāraṇānvitābhyām kāraṇānvitebhyaḥ
Ablativekāraṇānvitāt kāraṇānvitābhyām kāraṇānvitebhyaḥ
Genitivekāraṇānvitasya kāraṇānvitayoḥ kāraṇānvitānām
Locativekāraṇānvite kāraṇānvitayoḥ kāraṇānviteṣu

Compound kāraṇānvita -

Adverb -kāraṇānvitam -kāraṇānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria