Declension table of ?kārandhamin

Deva

MasculineSingularDualPlural
Nominativekārandhamī kārandhaminau kārandhaminaḥ
Vocativekārandhamin kārandhaminau kārandhaminaḥ
Accusativekārandhaminam kārandhaminau kārandhaminaḥ
Instrumentalkārandhaminā kārandhamibhyām kārandhamibhiḥ
Dativekārandhamine kārandhamibhyām kārandhamibhyaḥ
Ablativekārandhaminaḥ kārandhamibhyām kārandhamibhyaḥ
Genitivekārandhaminaḥ kārandhaminoḥ kārandhaminām
Locativekārandhamini kārandhaminoḥ kārandhamiṣu

Compound kārandhami -

Adverb -kārandhami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria