Declension table of ?kārṣmaryamaya

Deva

NeuterSingularDualPlural
Nominativekārṣmaryamayam kārṣmaryamaye kārṣmaryamayāṇi
Vocativekārṣmaryamaya kārṣmaryamaye kārṣmaryamayāṇi
Accusativekārṣmaryamayam kārṣmaryamaye kārṣmaryamayāṇi
Instrumentalkārṣmaryamayeṇa kārṣmaryamayābhyām kārṣmaryamayaiḥ
Dativekārṣmaryamayāya kārṣmaryamayābhyām kārṣmaryamayebhyaḥ
Ablativekārṣmaryamayāt kārṣmaryamayābhyām kārṣmaryamayebhyaḥ
Genitivekārṣmaryamayasya kārṣmaryamayayoḥ kārṣmaryamayāṇām
Locativekārṣmaryamaye kārṣmaryamayayoḥ kārṣmaryamayeṣu

Compound kārṣmaryamaya -

Adverb -kārṣmaryamayam -kārṣmaryamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria