Declension table of ?kārṣinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kārṣi | kārṣiṇī | kārṣīṇi |
Vocative | kārṣin kārṣi | kārṣiṇī | kārṣīṇi |
Accusative | kārṣi | kārṣiṇī | kārṣīṇi |
Instrumental | kārṣiṇā | kārṣibhyām | kārṣibhiḥ |
Dative | kārṣiṇe | kārṣibhyām | kārṣibhyaḥ |
Ablative | kārṣiṇaḥ | kārṣibhyām | kārṣibhyaḥ |
Genitive | kārṣiṇaḥ | kārṣiṇoḥ | kārṣiṇām |
Locative | kārṣiṇi | kārṣiṇoḥ | kārṣiṣu |