Declension table of ?kārṣikā

Deva

FeminineSingularDualPlural
Nominativekārṣikā kārṣike kārṣikāḥ
Vocativekārṣike kārṣike kārṣikāḥ
Accusativekārṣikām kārṣike kārṣikāḥ
Instrumentalkārṣikayā kārṣikābhyām kārṣikābhiḥ
Dativekārṣikāyai kārṣikābhyām kārṣikābhyaḥ
Ablativekārṣikāyāḥ kārṣikābhyām kārṣikābhyaḥ
Genitivekārṣikāyāḥ kārṣikayoḥ kārṣikāṇām
Locativekārṣikāyām kārṣikayoḥ kārṣikāsu

Adverb -kārṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria