Declension table of ?kārṣi

Deva

NeuterSingularDualPlural
Nominativekārṣi kārṣiṇī kārṣīṇi
Vocativekārṣi kārṣiṇī kārṣīṇi
Accusativekārṣi kārṣiṇī kārṣīṇi
Instrumentalkārṣiṇā kārṣibhyām kārṣibhiḥ
Dativekārṣiṇe kārṣibhyām kārṣibhyaḥ
Ablativekārṣiṇaḥ kārṣibhyām kārṣibhyaḥ
Genitivekārṣiṇaḥ kārṣiṇoḥ kārṣīṇām
Locativekārṣiṇi kārṣiṇoḥ kārṣiṣu

Compound kārṣi -

Adverb -kārṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria