Declension table of ?kārṣi

Deva

MasculineSingularDualPlural
Nominativekārṣiḥ kārṣī kārṣayaḥ
Vocativekārṣe kārṣī kārṣayaḥ
Accusativekārṣim kārṣī kārṣīn
Instrumentalkārṣiṇā kārṣibhyām kārṣibhiḥ
Dativekārṣaye kārṣibhyām kārṣibhyaḥ
Ablativekārṣeḥ kārṣibhyām kārṣibhyaḥ
Genitivekārṣeḥ kārṣyoḥ kārṣīṇām
Locativekārṣau kārṣyoḥ kārṣiṣu

Compound kārṣi -

Adverb -kārṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria