Declension table of ?kārṣāpaṇikī

Deva

FeminineSingularDualPlural
Nominativekārṣāpaṇikī kārṣāpaṇikyau kārṣāpaṇikyaḥ
Vocativekārṣāpaṇiki kārṣāpaṇikyau kārṣāpaṇikyaḥ
Accusativekārṣāpaṇikīm kārṣāpaṇikyau kārṣāpaṇikīḥ
Instrumentalkārṣāpaṇikyā kārṣāpaṇikībhyām kārṣāpaṇikībhiḥ
Dativekārṣāpaṇikyai kārṣāpaṇikībhyām kārṣāpaṇikībhyaḥ
Ablativekārṣāpaṇikyāḥ kārṣāpaṇikībhyām kārṣāpaṇikībhyaḥ
Genitivekārṣāpaṇikyāḥ kārṣāpaṇikyoḥ kārṣāpaṇikīnām
Locativekārṣāpaṇikyām kārṣāpaṇikyoḥ kārṣāpaṇikīṣu

Compound kārṣāpaṇiki - kārṣāpaṇikī -

Adverb -kārṣāpaṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria