Declension table of ?kārṣāpaṇika

Deva

NeuterSingularDualPlural
Nominativekārṣāpaṇikam kārṣāpaṇike kārṣāpaṇikāni
Vocativekārṣāpaṇika kārṣāpaṇike kārṣāpaṇikāni
Accusativekārṣāpaṇikam kārṣāpaṇike kārṣāpaṇikāni
Instrumentalkārṣāpaṇikena kārṣāpaṇikābhyām kārṣāpaṇikaiḥ
Dativekārṣāpaṇikāya kārṣāpaṇikābhyām kārṣāpaṇikebhyaḥ
Ablativekārṣāpaṇikāt kārṣāpaṇikābhyām kārṣāpaṇikebhyaḥ
Genitivekārṣāpaṇikasya kārṣāpaṇikayoḥ kārṣāpaṇikānām
Locativekārṣāpaṇike kārṣāpaṇikayoḥ kārṣāpaṇikeṣu

Compound kārṣāpaṇika -

Adverb -kārṣāpaṇikam -kārṣāpaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria