Declension table of ?kārṣāpaṇaka

Deva

NeuterSingularDualPlural
Nominativekārṣāpaṇakam kārṣāpaṇake kārṣāpaṇakāni
Vocativekārṣāpaṇaka kārṣāpaṇake kārṣāpaṇakāni
Accusativekārṣāpaṇakam kārṣāpaṇake kārṣāpaṇakāni
Instrumentalkārṣāpaṇakena kārṣāpaṇakābhyām kārṣāpaṇakaiḥ
Dativekārṣāpaṇakāya kārṣāpaṇakābhyām kārṣāpaṇakebhyaḥ
Ablativekārṣāpaṇakāt kārṣāpaṇakābhyām kārṣāpaṇakebhyaḥ
Genitivekārṣāpaṇakasya kārṣāpaṇakayoḥ kārṣāpaṇakānām
Locativekārṣāpaṇake kārṣāpaṇakayoḥ kārṣāpaṇakeṣu

Compound kārṣāpaṇaka -

Adverb -kārṣāpaṇakam -kārṣāpaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria