Declension table of ?kārṣāpaṇaka

Deva

MasculineSingularDualPlural
Nominativekārṣāpaṇakaḥ kārṣāpaṇakau kārṣāpaṇakāḥ
Vocativekārṣāpaṇaka kārṣāpaṇakau kārṣāpaṇakāḥ
Accusativekārṣāpaṇakam kārṣāpaṇakau kārṣāpaṇakān
Instrumentalkārṣāpaṇakena kārṣāpaṇakābhyām kārṣāpaṇakaiḥ kārṣāpaṇakebhiḥ
Dativekārṣāpaṇakāya kārṣāpaṇakābhyām kārṣāpaṇakebhyaḥ
Ablativekārṣāpaṇakāt kārṣāpaṇakābhyām kārṣāpaṇakebhyaḥ
Genitivekārṣāpaṇakasya kārṣāpaṇakayoḥ kārṣāpaṇakānām
Locativekārṣāpaṇake kārṣāpaṇakayoḥ kārṣāpaṇakeṣu

Compound kārṣāpaṇaka -

Adverb -kārṣāpaṇakam -kārṣāpaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria