Declension table of ?kārṣāpaṇāvarā

Deva

FeminineSingularDualPlural
Nominativekārṣāpaṇāvarā kārṣāpaṇāvare kārṣāpaṇāvarāḥ
Vocativekārṣāpaṇāvare kārṣāpaṇāvare kārṣāpaṇāvarāḥ
Accusativekārṣāpaṇāvarām kārṣāpaṇāvare kārṣāpaṇāvarāḥ
Instrumentalkārṣāpaṇāvarayā kārṣāpaṇāvarābhyām kārṣāpaṇāvarābhiḥ
Dativekārṣāpaṇāvarāyai kārṣāpaṇāvarābhyām kārṣāpaṇāvarābhyaḥ
Ablativekārṣāpaṇāvarāyāḥ kārṣāpaṇāvarābhyām kārṣāpaṇāvarābhyaḥ
Genitivekārṣāpaṇāvarāyāḥ kārṣāpaṇāvarayoḥ kārṣāpaṇāvarāṇām
Locativekārṣāpaṇāvarāyām kārṣāpaṇāvarayoḥ kārṣāpaṇāvarāsu

Adverb -kārṣāpaṇāvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria