Declension table of ?kārṣāpaṇāvara

Deva

MasculineSingularDualPlural
Nominativekārṣāpaṇāvaraḥ kārṣāpaṇāvarau kārṣāpaṇāvarāḥ
Vocativekārṣāpaṇāvara kārṣāpaṇāvarau kārṣāpaṇāvarāḥ
Accusativekārṣāpaṇāvaram kārṣāpaṇāvarau kārṣāpaṇāvarān
Instrumentalkārṣāpaṇāvareṇa kārṣāpaṇāvarābhyām kārṣāpaṇāvaraiḥ kārṣāpaṇāvarebhiḥ
Dativekārṣāpaṇāvarāya kārṣāpaṇāvarābhyām kārṣāpaṇāvarebhyaḥ
Ablativekārṣāpaṇāvarāt kārṣāpaṇāvarābhyām kārṣāpaṇāvarebhyaḥ
Genitivekārṣāpaṇāvarasya kārṣāpaṇāvarayoḥ kārṣāpaṇāvarāṇām
Locativekārṣāpaṇāvare kārṣāpaṇāvarayoḥ kārṣāpaṇāvareṣu

Compound kārṣāpaṇāvara -

Adverb -kārṣāpaṇāvaram -kārṣāpaṇāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria