Declension table of ?kārṣṇī

Deva

FeminineSingularDualPlural
Nominativekārṣṇī kārṣṇyau kārṣṇyaḥ
Vocativekārṣṇi kārṣṇyau kārṣṇyaḥ
Accusativekārṣṇīm kārṣṇyau kārṣṇīḥ
Instrumentalkārṣṇyā kārṣṇībhyām kārṣṇībhiḥ
Dativekārṣṇyai kārṣṇībhyām kārṣṇībhyaḥ
Ablativekārṣṇyāḥ kārṣṇībhyām kārṣṇībhyaḥ
Genitivekārṣṇyāḥ kārṣṇyoḥ kārṣṇīnām
Locativekārṣṇyām kārṣṇyoḥ kārṣṇīṣu

Compound kārṣṇi - kārṣṇī -

Adverb -kārṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria