Declension table of ?kārṣṇi

Deva

MasculineSingularDualPlural
Nominativekārṣṇiḥ kārṣṇī kārṣṇayaḥ
Vocativekārṣṇe kārṣṇī kārṣṇayaḥ
Accusativekārṣṇim kārṣṇī kārṣṇīn
Instrumentalkārṣṇinā kārṣṇibhyām kārṣṇibhiḥ
Dativekārṣṇaye kārṣṇibhyām kārṣṇibhyaḥ
Ablativekārṣṇeḥ kārṣṇibhyām kārṣṇibhyaḥ
Genitivekārṣṇeḥ kārṣṇyoḥ kārṣṇīnām
Locativekārṣṇau kārṣṇyoḥ kārṣṇiṣu

Compound kārṣṇi -

Adverb -kārṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria