Declension table of ?kārṣṇakarṇā

Deva

FeminineSingularDualPlural
Nominativekārṣṇakarṇā kārṣṇakarṇe kārṣṇakarṇāḥ
Vocativekārṣṇakarṇe kārṣṇakarṇe kārṣṇakarṇāḥ
Accusativekārṣṇakarṇām kārṣṇakarṇe kārṣṇakarṇāḥ
Instrumentalkārṣṇakarṇayā kārṣṇakarṇābhyām kārṣṇakarṇābhiḥ
Dativekārṣṇakarṇāyai kārṣṇakarṇābhyām kārṣṇakarṇābhyaḥ
Ablativekārṣṇakarṇāyāḥ kārṣṇakarṇābhyām kārṣṇakarṇābhyaḥ
Genitivekārṣṇakarṇāyāḥ kārṣṇakarṇayoḥ kārṣṇakarṇānām
Locativekārṣṇakarṇāyām kārṣṇakarṇayoḥ kārṣṇakarṇāsu

Adverb -kārṣṇakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria