Declension table of ?kārṣṇakarṇa

Deva

NeuterSingularDualPlural
Nominativekārṣṇakarṇam kārṣṇakarṇe kārṣṇakarṇāni
Vocativekārṣṇakarṇa kārṣṇakarṇe kārṣṇakarṇāni
Accusativekārṣṇakarṇam kārṣṇakarṇe kārṣṇakarṇāni
Instrumentalkārṣṇakarṇena kārṣṇakarṇābhyām kārṣṇakarṇaiḥ
Dativekārṣṇakarṇāya kārṣṇakarṇābhyām kārṣṇakarṇebhyaḥ
Ablativekārṣṇakarṇāt kārṣṇakarṇābhyām kārṣṇakarṇebhyaḥ
Genitivekārṣṇakarṇasya kārṣṇakarṇayoḥ kārṣṇakarṇānām
Locativekārṣṇakarṇe kārṣṇakarṇayoḥ kārṣṇakarṇeṣu

Compound kārṣṇakarṇa -

Adverb -kārṣṇakarṇam -kārṣṇakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria