Declension table of ?kārṣṇakarṇa

Deva

MasculineSingularDualPlural
Nominativekārṣṇakarṇaḥ kārṣṇakarṇau kārṣṇakarṇāḥ
Vocativekārṣṇakarṇa kārṣṇakarṇau kārṣṇakarṇāḥ
Accusativekārṣṇakarṇam kārṣṇakarṇau kārṣṇakarṇān
Instrumentalkārṣṇakarṇena kārṣṇakarṇābhyām kārṣṇakarṇaiḥ kārṣṇakarṇebhiḥ
Dativekārṣṇakarṇāya kārṣṇakarṇābhyām kārṣṇakarṇebhyaḥ
Ablativekārṣṇakarṇāt kārṣṇakarṇābhyām kārṣṇakarṇebhyaḥ
Genitivekārṣṇakarṇasya kārṣṇakarṇayoḥ kārṣṇakarṇānām
Locativekārṣṇakarṇe kārṣṇakarṇayoḥ kārṣṇakarṇeṣu

Compound kārṣṇakarṇa -

Adverb -kārṣṇakarṇam -kārṣṇakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria