Declension table of ?kārṣṇāyasī

Deva

FeminineSingularDualPlural
Nominativekārṣṇāyasī kārṣṇāyasyau kārṣṇāyasyaḥ
Vocativekārṣṇāyasi kārṣṇāyasyau kārṣṇāyasyaḥ
Accusativekārṣṇāyasīm kārṣṇāyasyau kārṣṇāyasīḥ
Instrumentalkārṣṇāyasyā kārṣṇāyasībhyām kārṣṇāyasībhiḥ
Dativekārṣṇāyasyai kārṣṇāyasībhyām kārṣṇāyasībhyaḥ
Ablativekārṣṇāyasyāḥ kārṣṇāyasībhyām kārṣṇāyasībhyaḥ
Genitivekārṣṇāyasyāḥ kārṣṇāyasyoḥ kārṣṇāyasīnām
Locativekārṣṇāyasyām kārṣṇāyasyoḥ kārṣṇāyasīṣu

Compound kārṣṇāyasi - kārṣṇāyasī -

Adverb -kārṣṇāyasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria