Declension table of ?kārṣṇāyasa

Deva

NeuterSingularDualPlural
Nominativekārṣṇāyasam kārṣṇāyase kārṣṇāyasāni
Vocativekārṣṇāyasa kārṣṇāyase kārṣṇāyasāni
Accusativekārṣṇāyasam kārṣṇāyase kārṣṇāyasāni
Instrumentalkārṣṇāyasena kārṣṇāyasābhyām kārṣṇāyasaiḥ
Dativekārṣṇāyasāya kārṣṇāyasābhyām kārṣṇāyasebhyaḥ
Ablativekārṣṇāyasāt kārṣṇāyasābhyām kārṣṇāyasebhyaḥ
Genitivekārṣṇāyasasya kārṣṇāyasayoḥ kārṣṇāyasānām
Locativekārṣṇāyase kārṣṇāyasayoḥ kārṣṇāyaseṣu

Compound kārṣṇāyasa -

Adverb -kārṣṇāyasam -kārṣṇāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria