Declension table of ?kārṣṇāyasa

Deva

MasculineSingularDualPlural
Nominativekārṣṇāyasaḥ kārṣṇāyasau kārṣṇāyasāḥ
Vocativekārṣṇāyasa kārṣṇāyasau kārṣṇāyasāḥ
Accusativekārṣṇāyasam kārṣṇāyasau kārṣṇāyasān
Instrumentalkārṣṇāyasena kārṣṇāyasābhyām kārṣṇāyasaiḥ kārṣṇāyasebhiḥ
Dativekārṣṇāyasāya kārṣṇāyasābhyām kārṣṇāyasebhyaḥ
Ablativekārṣṇāyasāt kārṣṇāyasābhyām kārṣṇāyasebhyaḥ
Genitivekārṣṇāyasasya kārṣṇāyasayoḥ kārṣṇāyasānām
Locativekārṣṇāyase kārṣṇāyasayoḥ kārṣṇāyaseṣu

Compound kārṣṇāyasa -

Adverb -kārṣṇāyasam -kārṣṇāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria