Declension table of ?kārṣṇāyana

Deva

MasculineSingularDualPlural
Nominativekārṣṇāyanaḥ kārṣṇāyanau kārṣṇāyanāḥ
Vocativekārṣṇāyana kārṣṇāyanau kārṣṇāyanāḥ
Accusativekārṣṇāyanam kārṣṇāyanau kārṣṇāyanān
Instrumentalkārṣṇāyanena kārṣṇāyanābhyām kārṣṇāyanaiḥ kārṣṇāyanebhiḥ
Dativekārṣṇāyanāya kārṣṇāyanābhyām kārṣṇāyanebhyaḥ
Ablativekārṣṇāyanāt kārṣṇāyanābhyām kārṣṇāyanebhyaḥ
Genitivekārṣṇāyanasya kārṣṇāyanayoḥ kārṣṇāyanānām
Locativekārṣṇāyane kārṣṇāyanayoḥ kārṣṇāyaneṣu

Compound kārṣṇāyana -

Adverb -kārṣṇāyanam -kārṣṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria