Declension table of ?kārṇi

Deva

MasculineSingularDualPlural
Nominativekārṇiḥ kārṇī kārṇayaḥ
Vocativekārṇe kārṇī kārṇayaḥ
Accusativekārṇim kārṇī kārṇīn
Instrumentalkārṇinā kārṇibhyām kārṇibhiḥ
Dativekārṇaye kārṇibhyām kārṇibhyaḥ
Ablativekārṇeḥ kārṇibhyām kārṇibhyaḥ
Genitivekārṇeḥ kārṇyoḥ kārṇīnām
Locativekārṇau kārṇyoḥ kārṇiṣu

Compound kārṇi -

Adverb -kārṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria