Declension table of ?kārṇaśravasa

Deva

NeuterSingularDualPlural
Nominativekārṇaśravasam kārṇaśravase kārṇaśravasāni
Vocativekārṇaśravasa kārṇaśravase kārṇaśravasāni
Accusativekārṇaśravasam kārṇaśravase kārṇaśravasāni
Instrumentalkārṇaśravasena kārṇaśravasābhyām kārṇaśravasaiḥ
Dativekārṇaśravasāya kārṇaśravasābhyām kārṇaśravasebhyaḥ
Ablativekārṇaśravasāt kārṇaśravasābhyām kārṇaśravasebhyaḥ
Genitivekārṇaśravasasya kārṇaśravasayoḥ kārṇaśravasānām
Locativekārṇaśravase kārṇaśravasayoḥ kārṇaśravaseṣu

Compound kārṇaśravasa -

Adverb -kārṇaśravasam -kārṇaśravasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria