Declension table of ?kārṇaveṣṭakika

Deva

NeuterSingularDualPlural
Nominativekārṇaveṣṭakikam kārṇaveṣṭakike kārṇaveṣṭakikāni
Vocativekārṇaveṣṭakika kārṇaveṣṭakike kārṇaveṣṭakikāni
Accusativekārṇaveṣṭakikam kārṇaveṣṭakike kārṇaveṣṭakikāni
Instrumentalkārṇaveṣṭakikena kārṇaveṣṭakikābhyām kārṇaveṣṭakikaiḥ
Dativekārṇaveṣṭakikāya kārṇaveṣṭakikābhyām kārṇaveṣṭakikebhyaḥ
Ablativekārṇaveṣṭakikāt kārṇaveṣṭakikābhyām kārṇaveṣṭakikebhyaḥ
Genitivekārṇaveṣṭakikasya kārṇaveṣṭakikayoḥ kārṇaveṣṭakikānām
Locativekārṇaveṣṭakike kārṇaveṣṭakikayoḥ kārṇaveṣṭakikeṣu

Compound kārṇaveṣṭakika -

Adverb -kārṇaveṣṭakikam -kārṇaveṣṭakikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria