Declension table of ?kārṇāṭabhāṣā

Deva

FeminineSingularDualPlural
Nominativekārṇāṭabhāṣā kārṇāṭabhāṣe kārṇāṭabhāṣāḥ
Vocativekārṇāṭabhāṣe kārṇāṭabhāṣe kārṇāṭabhāṣāḥ
Accusativekārṇāṭabhāṣām kārṇāṭabhāṣe kārṇāṭabhāṣāḥ
Instrumentalkārṇāṭabhāṣayā kārṇāṭabhāṣābhyām kārṇāṭabhāṣābhiḥ
Dativekārṇāṭabhāṣāyai kārṇāṭabhāṣābhyām kārṇāṭabhāṣābhyaḥ
Ablativekārṇāṭabhāṣāyāḥ kārṇāṭabhāṣābhyām kārṇāṭabhāṣābhyaḥ
Genitivekārṇāṭabhāṣāyāḥ kārṇāṭabhāṣayoḥ kārṇāṭabhāṣāṇām
Locativekārṇāṭabhāṣāyām kārṇāṭabhāṣayoḥ kārṇāṭabhāṣāsu

Adverb -kārṇāṭabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria