Declension table of ?kārṇa

Deva

MasculineSingularDualPlural
Nominativekārṇaḥ kārṇau kārṇāḥ
Vocativekārṇa kārṇau kārṇāḥ
Accusativekārṇam kārṇau kārṇān
Instrumentalkārṇena kārṇābhyām kārṇaiḥ kārṇebhiḥ
Dativekārṇāya kārṇābhyām kārṇebhyaḥ
Ablativekārṇāt kārṇābhyām kārṇebhyaḥ
Genitivekārṇasya kārṇayoḥ kārṇānām
Locativekārṇe kārṇayoḥ kārṇeṣu

Compound kārṇa -

Adverb -kārṇam -kārṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria