Declension table of ?kāpyakara

Deva

NeuterSingularDualPlural
Nominativekāpyakaram kāpyakare kāpyakarāṇi
Vocativekāpyakara kāpyakare kāpyakarāṇi
Accusativekāpyakaram kāpyakare kāpyakarāṇi
Instrumentalkāpyakareṇa kāpyakarābhyām kāpyakaraiḥ
Dativekāpyakarāya kāpyakarābhyām kāpyakarebhyaḥ
Ablativekāpyakarāt kāpyakarābhyām kāpyakarebhyaḥ
Genitivekāpyakarasya kāpyakarayoḥ kāpyakarāṇām
Locativekāpyakare kāpyakarayoḥ kāpyakareṣu

Compound kāpyakara -

Adverb -kāpyakaram -kāpyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria