Declension table of ?kāpyakara

Deva

MasculineSingularDualPlural
Nominativekāpyakaraḥ kāpyakarau kāpyakarāḥ
Vocativekāpyakara kāpyakarau kāpyakarāḥ
Accusativekāpyakaram kāpyakarau kāpyakarān
Instrumentalkāpyakareṇa kāpyakarābhyām kāpyakaraiḥ kāpyakarebhiḥ
Dativekāpyakarāya kāpyakarābhyām kāpyakarebhyaḥ
Ablativekāpyakarāt kāpyakarābhyām kāpyakarebhyaḥ
Genitivekāpyakarasya kāpyakarayoḥ kāpyakarāṇām
Locativekāpyakare kāpyakarayoḥ kāpyakareṣu

Compound kāpyakara -

Adverb -kāpyakaram -kāpyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria