Declension table of ?kāpuruṣya

Deva

NeuterSingularDualPlural
Nominativekāpuruṣyam kāpuruṣye kāpuruṣyāṇi
Vocativekāpuruṣya kāpuruṣye kāpuruṣyāṇi
Accusativekāpuruṣyam kāpuruṣye kāpuruṣyāṇi
Instrumentalkāpuruṣyeṇa kāpuruṣyābhyām kāpuruṣyaiḥ
Dativekāpuruṣyāya kāpuruṣyābhyām kāpuruṣyebhyaḥ
Ablativekāpuruṣyāt kāpuruṣyābhyām kāpuruṣyebhyaḥ
Genitivekāpuruṣyasya kāpuruṣyayoḥ kāpuruṣyāṇām
Locativekāpuruṣye kāpuruṣyayoḥ kāpuruṣyeṣu

Compound kāpuruṣya -

Adverb -kāpuruṣyam -kāpuruṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria