Declension table of ?kāpuruṣatva

Deva

NeuterSingularDualPlural
Nominativekāpuruṣatvam kāpuruṣatve kāpuruṣatvāni
Vocativekāpuruṣatva kāpuruṣatve kāpuruṣatvāni
Accusativekāpuruṣatvam kāpuruṣatve kāpuruṣatvāni
Instrumentalkāpuruṣatvena kāpuruṣatvābhyām kāpuruṣatvaiḥ
Dativekāpuruṣatvāya kāpuruṣatvābhyām kāpuruṣatvebhyaḥ
Ablativekāpuruṣatvāt kāpuruṣatvābhyām kāpuruṣatvebhyaḥ
Genitivekāpuruṣatvasya kāpuruṣatvayoḥ kāpuruṣatvānām
Locativekāpuruṣatve kāpuruṣatvayoḥ kāpuruṣatveṣu

Compound kāpuruṣatva -

Adverb -kāpuruṣatvam -kāpuruṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria