Declension table of ?kāpuruṣatā

Deva

FeminineSingularDualPlural
Nominativekāpuruṣatā kāpuruṣate kāpuruṣatāḥ
Vocativekāpuruṣate kāpuruṣate kāpuruṣatāḥ
Accusativekāpuruṣatām kāpuruṣate kāpuruṣatāḥ
Instrumentalkāpuruṣatayā kāpuruṣatābhyām kāpuruṣatābhiḥ
Dativekāpuruṣatāyai kāpuruṣatābhyām kāpuruṣatābhyaḥ
Ablativekāpuruṣatāyāḥ kāpuruṣatābhyām kāpuruṣatābhyaḥ
Genitivekāpuruṣatāyāḥ kāpuruṣatayoḥ kāpuruṣatānām
Locativekāpuruṣatāyām kāpuruṣatayoḥ kāpuruṣatāsu

Adverb -kāpuruṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria