Declension table of ?kāpoti

Deva

MasculineSingularDualPlural
Nominativekāpotiḥ kāpotī kāpotayaḥ
Vocativekāpote kāpotī kāpotayaḥ
Accusativekāpotim kāpotī kāpotīn
Instrumentalkāpotinā kāpotibhyām kāpotibhiḥ
Dativekāpotaye kāpotibhyām kāpotibhyaḥ
Ablativekāpoteḥ kāpotibhyām kāpotibhyaḥ
Genitivekāpoteḥ kāpotyoḥ kāpotīnām
Locativekāpotau kāpotyoḥ kāpotiṣu

Compound kāpoti -

Adverb -kāpoti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria