Declension table of ?kāpotavṛtti

Deva

NeuterSingularDualPlural
Nominativekāpotavṛtti kāpotavṛttinī kāpotavṛttīni
Vocativekāpotavṛtti kāpotavṛttinī kāpotavṛttīni
Accusativekāpotavṛtti kāpotavṛttinī kāpotavṛttīni
Instrumentalkāpotavṛttinā kāpotavṛttibhyām kāpotavṛttibhiḥ
Dativekāpotavṛttine kāpotavṛttibhyām kāpotavṛttibhyaḥ
Ablativekāpotavṛttinaḥ kāpotavṛttibhyām kāpotavṛttibhyaḥ
Genitivekāpotavṛttinaḥ kāpotavṛttinoḥ kāpotavṛttīnām
Locativekāpotavṛttini kāpotavṛttinoḥ kāpotavṛttiṣu

Compound kāpotavṛtti -

Adverb -kāpotavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria